Declension table of ?nārāyaṇavarṇana

Deva

NeuterSingularDualPlural
Nominativenārāyaṇavarṇanam nārāyaṇavarṇane nārāyaṇavarṇanāni
Vocativenārāyaṇavarṇana nārāyaṇavarṇane nārāyaṇavarṇanāni
Accusativenārāyaṇavarṇanam nārāyaṇavarṇane nārāyaṇavarṇanāni
Instrumentalnārāyaṇavarṇanena nārāyaṇavarṇanābhyām nārāyaṇavarṇanaiḥ
Dativenārāyaṇavarṇanāya nārāyaṇavarṇanābhyām nārāyaṇavarṇanebhyaḥ
Ablativenārāyaṇavarṇanāt nārāyaṇavarṇanābhyām nārāyaṇavarṇanebhyaḥ
Genitivenārāyaṇavarṇanasya nārāyaṇavarṇanayoḥ nārāyaṇavarṇanānām
Locativenārāyaṇavarṇane nārāyaṇavarṇanayoḥ nārāyaṇavarṇaneṣu

Compound nārāyaṇavarṇana -

Adverb -nārāyaṇavarṇanam -nārāyaṇavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria