Declension table of ?nārāyaṇavṛtti

Deva

FeminineSingularDualPlural
Nominativenārāyaṇavṛttiḥ nārāyaṇavṛttī nārāyaṇavṛttayaḥ
Vocativenārāyaṇavṛtte nārāyaṇavṛttī nārāyaṇavṛttayaḥ
Accusativenārāyaṇavṛttim nārāyaṇavṛttī nārāyaṇavṛttīḥ
Instrumentalnārāyaṇavṛttyā nārāyaṇavṛttibhyām nārāyaṇavṛttibhiḥ
Dativenārāyaṇavṛttyai nārāyaṇavṛttaye nārāyaṇavṛttibhyām nārāyaṇavṛttibhyaḥ
Ablativenārāyaṇavṛttyāḥ nārāyaṇavṛtteḥ nārāyaṇavṛttibhyām nārāyaṇavṛttibhyaḥ
Genitivenārāyaṇavṛttyāḥ nārāyaṇavṛtteḥ nārāyaṇavṛttyoḥ nārāyaṇavṛttīnām
Locativenārāyaṇavṛttyām nārāyaṇavṛttau nārāyaṇavṛttyoḥ nārāyaṇavṛttiṣu

Compound nārāyaṇavṛtti -

Adverb -nārāyaṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria