Declension table of ?nārāyaṇatīrtha

Deva

MasculineSingularDualPlural
Nominativenārāyaṇatīrthaḥ nārāyaṇatīrthau nārāyaṇatīrthāḥ
Vocativenārāyaṇatīrtha nārāyaṇatīrthau nārāyaṇatīrthāḥ
Accusativenārāyaṇatīrtham nārāyaṇatīrthau nārāyaṇatīrthān
Instrumentalnārāyaṇatīrthena nārāyaṇatīrthābhyām nārāyaṇatīrthaiḥ nārāyaṇatīrthebhiḥ
Dativenārāyaṇatīrthāya nārāyaṇatīrthābhyām nārāyaṇatīrthebhyaḥ
Ablativenārāyaṇatīrthāt nārāyaṇatīrthābhyām nārāyaṇatīrthebhyaḥ
Genitivenārāyaṇatīrthasya nārāyaṇatīrthayoḥ nārāyaṇatīrthānām
Locativenārāyaṇatīrthe nārāyaṇatīrthayoḥ nārāyaṇatīrtheṣu

Compound nārāyaṇatīrtha -

Adverb -nārāyaṇatīrtham -nārāyaṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria