Declension table of ?nārāyaṇatattvavāda

Deva

MasculineSingularDualPlural
Nominativenārāyaṇatattvavādaḥ nārāyaṇatattvavādau nārāyaṇatattvavādāḥ
Vocativenārāyaṇatattvavāda nārāyaṇatattvavādau nārāyaṇatattvavādāḥ
Accusativenārāyaṇatattvavādam nārāyaṇatattvavādau nārāyaṇatattvavādān
Instrumentalnārāyaṇatattvavādena nārāyaṇatattvavādābhyām nārāyaṇatattvavādaiḥ nārāyaṇatattvavādebhiḥ
Dativenārāyaṇatattvavādāya nārāyaṇatattvavādābhyām nārāyaṇatattvavādebhyaḥ
Ablativenārāyaṇatattvavādāt nārāyaṇatattvavādābhyām nārāyaṇatattvavādebhyaḥ
Genitivenārāyaṇatattvavādasya nārāyaṇatattvavādayoḥ nārāyaṇatattvavādānām
Locativenārāyaṇatattvavāde nārāyaṇatattvavādayoḥ nārāyaṇatattvavādeṣu

Compound nārāyaṇatattvavāda -

Adverb -nārāyaṇatattvavādam -nārāyaṇatattvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria