Declension table of ?nārāyaṇasūtra

Deva

NeuterSingularDualPlural
Nominativenārāyaṇasūtram nārāyaṇasūtre nārāyaṇasūtrāṇi
Vocativenārāyaṇasūtra nārāyaṇasūtre nārāyaṇasūtrāṇi
Accusativenārāyaṇasūtram nārāyaṇasūtre nārāyaṇasūtrāṇi
Instrumentalnārāyaṇasūtreṇa nārāyaṇasūtrābhyām nārāyaṇasūtraiḥ
Dativenārāyaṇasūtrāya nārāyaṇasūtrābhyām nārāyaṇasūtrebhyaḥ
Ablativenārāyaṇasūtrāt nārāyaṇasūtrābhyām nārāyaṇasūtrebhyaḥ
Genitivenārāyaṇasūtrasya nārāyaṇasūtrayoḥ nārāyaṇasūtrāṇām
Locativenārāyaṇasūtre nārāyaṇasūtrayoḥ nārāyaṇasūtreṣu

Compound nārāyaṇasūtra -

Adverb -nārāyaṇasūtram -nārāyaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria