Declension table of ?nārāyaṇasaṃhitā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇasaṃhitā nārāyaṇasaṃhite nārāyaṇasaṃhitāḥ
Vocativenārāyaṇasaṃhite nārāyaṇasaṃhite nārāyaṇasaṃhitāḥ
Accusativenārāyaṇasaṃhitām nārāyaṇasaṃhite nārāyaṇasaṃhitāḥ
Instrumentalnārāyaṇasaṃhitayā nārāyaṇasaṃhitābhyām nārāyaṇasaṃhitābhiḥ
Dativenārāyaṇasaṃhitāyai nārāyaṇasaṃhitābhyām nārāyaṇasaṃhitābhyaḥ
Ablativenārāyaṇasaṃhitāyāḥ nārāyaṇasaṃhitābhyām nārāyaṇasaṃhitābhyaḥ
Genitivenārāyaṇasaṃhitāyāḥ nārāyaṇasaṃhitayoḥ nārāyaṇasaṃhitānām
Locativenārāyaṇasaṃhitāyām nārāyaṇasaṃhitayoḥ nārāyaṇasaṃhitāsu

Adverb -nārāyaṇasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria