Declension table of ?nārāyaṇapriya

Deva

MasculineSingularDualPlural
Nominativenārāyaṇapriyaḥ nārāyaṇapriyau nārāyaṇapriyāḥ
Vocativenārāyaṇapriya nārāyaṇapriyau nārāyaṇapriyāḥ
Accusativenārāyaṇapriyam nārāyaṇapriyau nārāyaṇapriyān
Instrumentalnārāyaṇapriyeṇa nārāyaṇapriyābhyām nārāyaṇapriyaiḥ nārāyaṇapriyebhiḥ
Dativenārāyaṇapriyāya nārāyaṇapriyābhyām nārāyaṇapriyebhyaḥ
Ablativenārāyaṇapriyāt nārāyaṇapriyābhyām nārāyaṇapriyebhyaḥ
Genitivenārāyaṇapriyasya nārāyaṇapriyayoḥ nārāyaṇapriyāṇām
Locativenārāyaṇapriye nārāyaṇapriyayoḥ nārāyaṇapriyeṣu

Compound nārāyaṇapriya -

Adverb -nārāyaṇapriyam -nārāyaṇapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria