Declension table of ?nārāyaṇamayī

Deva

FeminineSingularDualPlural
Nominativenārāyaṇamayī nārāyaṇamayyau nārāyaṇamayyaḥ
Vocativenārāyaṇamayi nārāyaṇamayyau nārāyaṇamayyaḥ
Accusativenārāyaṇamayīm nārāyaṇamayyau nārāyaṇamayīḥ
Instrumentalnārāyaṇamayyā nārāyaṇamayībhyām nārāyaṇamayībhiḥ
Dativenārāyaṇamayyai nārāyaṇamayībhyām nārāyaṇamayībhyaḥ
Ablativenārāyaṇamayyāḥ nārāyaṇamayībhyām nārāyaṇamayībhyaḥ
Genitivenārāyaṇamayyāḥ nārāyaṇamayyoḥ nārāyaṇamayīnām
Locativenārāyaṇamayyām nārāyaṇamayyoḥ nārāyaṇamayīṣu

Compound nārāyaṇamayi - nārāyaṇamayī -

Adverb -nārāyaṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria