Declension table of ?nārāyaṇamaya

Deva

MasculineSingularDualPlural
Nominativenārāyaṇamayaḥ nārāyaṇamayau nārāyaṇamayāḥ
Vocativenārāyaṇamaya nārāyaṇamayau nārāyaṇamayāḥ
Accusativenārāyaṇamayam nārāyaṇamayau nārāyaṇamayān
Instrumentalnārāyaṇamayena nārāyaṇamayābhyām nārāyaṇamayaiḥ nārāyaṇamayebhiḥ
Dativenārāyaṇamayāya nārāyaṇamayābhyām nārāyaṇamayebhyaḥ
Ablativenārāyaṇamayāt nārāyaṇamayābhyām nārāyaṇamayebhyaḥ
Genitivenārāyaṇamayasya nārāyaṇamayayoḥ nārāyaṇamayānām
Locativenārāyaṇamaye nārāyaṇamayayoḥ nārāyaṇamayeṣu

Compound nārāyaṇamaya -

Adverb -nārāyaṇamayam -nārāyaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria