Declension table of ?nārāyaṇamantrārtha

Deva

MasculineSingularDualPlural
Nominativenārāyaṇamantrārthaḥ nārāyaṇamantrārthau nārāyaṇamantrārthāḥ
Vocativenārāyaṇamantrārtha nārāyaṇamantrārthau nārāyaṇamantrārthāḥ
Accusativenārāyaṇamantrārtham nārāyaṇamantrārthau nārāyaṇamantrārthān
Instrumentalnārāyaṇamantrārthena nārāyaṇamantrārthābhyām nārāyaṇamantrārthaiḥ nārāyaṇamantrārthebhiḥ
Dativenārāyaṇamantrārthāya nārāyaṇamantrārthābhyām nārāyaṇamantrārthebhyaḥ
Ablativenārāyaṇamantrārthāt nārāyaṇamantrārthābhyām nārāyaṇamantrārthebhyaḥ
Genitivenārāyaṇamantrārthasya nārāyaṇamantrārthayoḥ nārāyaṇamantrārthānām
Locativenārāyaṇamantrārthe nārāyaṇamantrārthayoḥ nārāyaṇamantrārtheṣu

Compound nārāyaṇamantrārtha -

Adverb -nārāyaṇamantrārtham -nārāyaṇamantrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria