Declension table of ?nārāyaṇalabdhi

Deva

MasculineSingularDualPlural
Nominativenārāyaṇalabdhiḥ nārāyaṇalabdhī nārāyaṇalabdhayaḥ
Vocativenārāyaṇalabdhe nārāyaṇalabdhī nārāyaṇalabdhayaḥ
Accusativenārāyaṇalabdhim nārāyaṇalabdhī nārāyaṇalabdhīn
Instrumentalnārāyaṇalabdhinā nārāyaṇalabdhibhyām nārāyaṇalabdhibhiḥ
Dativenārāyaṇalabdhaye nārāyaṇalabdhibhyām nārāyaṇalabdhibhyaḥ
Ablativenārāyaṇalabdheḥ nārāyaṇalabdhibhyām nārāyaṇalabdhibhyaḥ
Genitivenārāyaṇalabdheḥ nārāyaṇalabdhyoḥ nārāyaṇalabdhīnām
Locativenārāyaṇalabdhau nārāyaṇalabdhyoḥ nārāyaṇalabdhiṣu

Compound nārāyaṇalabdhi -

Adverb -nārāyaṇalabdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria