Declension table of ?nārāyaṇakavaca

Deva

NeuterSingularDualPlural
Nominativenārāyaṇakavacam nārāyaṇakavace nārāyaṇakavacāni
Vocativenārāyaṇakavaca nārāyaṇakavace nārāyaṇakavacāni
Accusativenārāyaṇakavacam nārāyaṇakavace nārāyaṇakavacāni
Instrumentalnārāyaṇakavacena nārāyaṇakavacābhyām nārāyaṇakavacaiḥ
Dativenārāyaṇakavacāya nārāyaṇakavacābhyām nārāyaṇakavacebhyaḥ
Ablativenārāyaṇakavacāt nārāyaṇakavacābhyām nārāyaṇakavacebhyaḥ
Genitivenārāyaṇakavacasya nārāyaṇakavacayoḥ nārāyaṇakavacānām
Locativenārāyaṇakavace nārāyaṇakavacayoḥ nārāyaṇakavaceṣu

Compound nārāyaṇakavaca -

Adverb -nārāyaṇakavacam -nārāyaṇakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria