Declension table of ?nārāyaṇahṛdaya

Deva

NeuterSingularDualPlural
Nominativenārāyaṇahṛdayam nārāyaṇahṛdaye nārāyaṇahṛdayāni
Vocativenārāyaṇahṛdaya nārāyaṇahṛdaye nārāyaṇahṛdayāni
Accusativenārāyaṇahṛdayam nārāyaṇahṛdaye nārāyaṇahṛdayāni
Instrumentalnārāyaṇahṛdayena nārāyaṇahṛdayābhyām nārāyaṇahṛdayaiḥ
Dativenārāyaṇahṛdayāya nārāyaṇahṛdayābhyām nārāyaṇahṛdayebhyaḥ
Ablativenārāyaṇahṛdayāt nārāyaṇahṛdayābhyām nārāyaṇahṛdayebhyaḥ
Genitivenārāyaṇahṛdayasya nārāyaṇahṛdayayoḥ nārāyaṇahṛdayānām
Locativenārāyaṇahṛdaye nārāyaṇahṛdayayoḥ nārāyaṇahṛdayeṣu

Compound nārāyaṇahṛdaya -

Adverb -nārāyaṇahṛdayam -nārāyaṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria