Declension table of ?nārāyaṇagupta

Deva

MasculineSingularDualPlural
Nominativenārāyaṇaguptaḥ nārāyaṇaguptau nārāyaṇaguptāḥ
Vocativenārāyaṇagupta nārāyaṇaguptau nārāyaṇaguptāḥ
Accusativenārāyaṇaguptam nārāyaṇaguptau nārāyaṇaguptān
Instrumentalnārāyaṇaguptena nārāyaṇaguptābhyām nārāyaṇaguptaiḥ nārāyaṇaguptebhiḥ
Dativenārāyaṇaguptāya nārāyaṇaguptābhyām nārāyaṇaguptebhyaḥ
Ablativenārāyaṇaguptāt nārāyaṇaguptābhyām nārāyaṇaguptebhyaḥ
Genitivenārāyaṇaguptasya nārāyaṇaguptayoḥ nārāyaṇaguptānām
Locativenārāyaṇagupte nārāyaṇaguptayoḥ nārāyaṇagupteṣu

Compound nārāyaṇagupta -

Adverb -nārāyaṇaguptam -nārāyaṇaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria