Declension table of ?nārāyaṇagītā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇagītā nārāyaṇagīte nārāyaṇagītāḥ
Vocativenārāyaṇagīte nārāyaṇagīte nārāyaṇagītāḥ
Accusativenārāyaṇagītām nārāyaṇagīte nārāyaṇagītāḥ
Instrumentalnārāyaṇagītayā nārāyaṇagītābhyām nārāyaṇagītābhiḥ
Dativenārāyaṇagītāyai nārāyaṇagītābhyām nārāyaṇagītābhyaḥ
Ablativenārāyaṇagītāyāḥ nārāyaṇagītābhyām nārāyaṇagītābhyaḥ
Genitivenārāyaṇagītāyāḥ nārāyaṇagītayoḥ nārāyaṇagītānām
Locativenārāyaṇagītāyām nārāyaṇagītayoḥ nārāyaṇagītāsu

Adverb -nārāyaṇagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria