Declension table of ?nārāyaṇadīkṣitasūnu

Deva

MasculineSingularDualPlural
Nominativenārāyaṇadīkṣitasūnuḥ nārāyaṇadīkṣitasūnū nārāyaṇadīkṣitasūnavaḥ
Vocativenārāyaṇadīkṣitasūno nārāyaṇadīkṣitasūnū nārāyaṇadīkṣitasūnavaḥ
Accusativenārāyaṇadīkṣitasūnum nārāyaṇadīkṣitasūnū nārāyaṇadīkṣitasūnūn
Instrumentalnārāyaṇadīkṣitasūnunā nārāyaṇadīkṣitasūnubhyām nārāyaṇadīkṣitasūnubhiḥ
Dativenārāyaṇadīkṣitasūnave nārāyaṇadīkṣitasūnubhyām nārāyaṇadīkṣitasūnubhyaḥ
Ablativenārāyaṇadīkṣitasūnoḥ nārāyaṇadīkṣitasūnubhyām nārāyaṇadīkṣitasūnubhyaḥ
Genitivenārāyaṇadīkṣitasūnoḥ nārāyaṇadīkṣitasūnvoḥ nārāyaṇadīkṣitasūnūnām
Locativenārāyaṇadīkṣitasūnau nārāyaṇadīkṣitasūnvoḥ nārāyaṇadīkṣitasūnuṣu

Compound nārāyaṇadīkṣitasūnu -

Adverb -nārāyaṇadīkṣitasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria