Declension table of ?nārāyaṇadīkṣita

Deva

MasculineSingularDualPlural
Nominativenārāyaṇadīkṣitaḥ nārāyaṇadīkṣitau nārāyaṇadīkṣitāḥ
Vocativenārāyaṇadīkṣita nārāyaṇadīkṣitau nārāyaṇadīkṣitāḥ
Accusativenārāyaṇadīkṣitam nārāyaṇadīkṣitau nārāyaṇadīkṣitān
Instrumentalnārāyaṇadīkṣitena nārāyaṇadīkṣitābhyām nārāyaṇadīkṣitaiḥ nārāyaṇadīkṣitebhiḥ
Dativenārāyaṇadīkṣitāya nārāyaṇadīkṣitābhyām nārāyaṇadīkṣitebhyaḥ
Ablativenārāyaṇadīkṣitāt nārāyaṇadīkṣitābhyām nārāyaṇadīkṣitebhyaḥ
Genitivenārāyaṇadīkṣitasya nārāyaṇadīkṣitayoḥ nārāyaṇadīkṣitānām
Locativenārāyaṇadīkṣite nārāyaṇadīkṣitayoḥ nārāyaṇadīkṣiteṣu

Compound nārāyaṇadīkṣita -

Adverb -nārāyaṇadīkṣitam -nārāyaṇadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria