Declension table of ?nārāyaṇadeva

Deva

MasculineSingularDualPlural
Nominativenārāyaṇadevaḥ nārāyaṇadevau nārāyaṇadevāḥ
Vocativenārāyaṇadeva nārāyaṇadevau nārāyaṇadevāḥ
Accusativenārāyaṇadevam nārāyaṇadevau nārāyaṇadevān
Instrumentalnārāyaṇadevena nārāyaṇadevābhyām nārāyaṇadevaiḥ nārāyaṇadevebhiḥ
Dativenārāyaṇadevāya nārāyaṇadevābhyām nārāyaṇadevebhyaḥ
Ablativenārāyaṇadevāt nārāyaṇadevābhyām nārāyaṇadevebhyaḥ
Genitivenārāyaṇadevasya nārāyaṇadevayoḥ nārāyaṇadevānām
Locativenārāyaṇadeve nārāyaṇadevayoḥ nārāyaṇadeveṣu

Compound nārāyaṇadeva -

Adverb -nārāyaṇadevam -nārāyaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria