Declension table of ?nārāyaṇadatta

Deva

MasculineSingularDualPlural
Nominativenārāyaṇadattaḥ nārāyaṇadattau nārāyaṇadattāḥ
Vocativenārāyaṇadatta nārāyaṇadattau nārāyaṇadattāḥ
Accusativenārāyaṇadattam nārāyaṇadattau nārāyaṇadattān
Instrumentalnārāyaṇadattena nārāyaṇadattābhyām nārāyaṇadattaiḥ nārāyaṇadattebhiḥ
Dativenārāyaṇadattāya nārāyaṇadattābhyām nārāyaṇadattebhyaḥ
Ablativenārāyaṇadattāt nārāyaṇadattābhyām nārāyaṇadattebhyaḥ
Genitivenārāyaṇadattasya nārāyaṇadattayoḥ nārāyaṇadattānām
Locativenārāyaṇadatte nārāyaṇadattayoḥ nārāyaṇadatteṣu

Compound nārāyaṇadatta -

Adverb -nārāyaṇadattam -nārāyaṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria