Declension table of ?nārāyaṇadāsa

Deva

MasculineSingularDualPlural
Nominativenārāyaṇadāsaḥ nārāyaṇadāsau nārāyaṇadāsāḥ
Vocativenārāyaṇadāsa nārāyaṇadāsau nārāyaṇadāsāḥ
Accusativenārāyaṇadāsam nārāyaṇadāsau nārāyaṇadāsān
Instrumentalnārāyaṇadāsena nārāyaṇadāsābhyām nārāyaṇadāsaiḥ nārāyaṇadāsebhiḥ
Dativenārāyaṇadāsāya nārāyaṇadāsābhyām nārāyaṇadāsebhyaḥ
Ablativenārāyaṇadāsāt nārāyaṇadāsābhyām nārāyaṇadāsebhyaḥ
Genitivenārāyaṇadāsasya nārāyaṇadāsayoḥ nārāyaṇadāsānām
Locativenārāyaṇadāse nārāyaṇadāsayoḥ nārāyaṇadāseṣu

Compound nārāyaṇadāsa -

Adverb -nārāyaṇadāsam -nārāyaṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria