Declension table of ?nārāyaṇacaritramālā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇacaritramālā nārāyaṇacaritramāle nārāyaṇacaritramālāḥ
Vocativenārāyaṇacaritramāle nārāyaṇacaritramāle nārāyaṇacaritramālāḥ
Accusativenārāyaṇacaritramālām nārāyaṇacaritramāle nārāyaṇacaritramālāḥ
Instrumentalnārāyaṇacaritramālayā nārāyaṇacaritramālābhyām nārāyaṇacaritramālābhiḥ
Dativenārāyaṇacaritramālāyai nārāyaṇacaritramālābhyām nārāyaṇacaritramālābhyaḥ
Ablativenārāyaṇacaritramālāyāḥ nārāyaṇacaritramālābhyām nārāyaṇacaritramālābhyaḥ
Genitivenārāyaṇacaritramālāyāḥ nārāyaṇacaritramālayoḥ nārāyaṇacaritramālānām
Locativenārāyaṇacaritramālāyām nārāyaṇacaritramālayoḥ nārāyaṇacaritramālāsu

Adverb -nārāyaṇacaritramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria