Declension table of ?nārāyaṇabhaṭṭī

Deva

FeminineSingularDualPlural
Nominativenārāyaṇabhaṭṭī nārāyaṇabhaṭṭyau nārāyaṇabhaṭṭyaḥ
Vocativenārāyaṇabhaṭṭi nārāyaṇabhaṭṭyau nārāyaṇabhaṭṭyaḥ
Accusativenārāyaṇabhaṭṭīm nārāyaṇabhaṭṭyau nārāyaṇabhaṭṭīḥ
Instrumentalnārāyaṇabhaṭṭyā nārāyaṇabhaṭṭībhyām nārāyaṇabhaṭṭībhiḥ
Dativenārāyaṇabhaṭṭyai nārāyaṇabhaṭṭībhyām nārāyaṇabhaṭṭībhyaḥ
Ablativenārāyaṇabhaṭṭyāḥ nārāyaṇabhaṭṭībhyām nārāyaṇabhaṭṭībhyaḥ
Genitivenārāyaṇabhaṭṭyāḥ nārāyaṇabhaṭṭyoḥ nārāyaṇabhaṭṭīnām
Locativenārāyaṇabhaṭṭyām nārāyaṇabhaṭṭyoḥ nārāyaṇabhaṭṭīṣu

Compound nārāyaṇabhaṭṭi - nārāyaṇabhaṭṭī -

Adverb -nārāyaṇabhaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria