Declension table of ?nārāyaṇabalividhi

Deva

MasculineSingularDualPlural
Nominativenārāyaṇabalividhiḥ nārāyaṇabalividhī nārāyaṇabalividhayaḥ
Vocativenārāyaṇabalividhe nārāyaṇabalividhī nārāyaṇabalividhayaḥ
Accusativenārāyaṇabalividhim nārāyaṇabalividhī nārāyaṇabalividhīn
Instrumentalnārāyaṇabalividhinā nārāyaṇabalividhibhyām nārāyaṇabalividhibhiḥ
Dativenārāyaṇabalividhaye nārāyaṇabalividhibhyām nārāyaṇabalividhibhyaḥ
Ablativenārāyaṇabalividheḥ nārāyaṇabalividhibhyām nārāyaṇabalividhibhyaḥ
Genitivenārāyaṇabalividheḥ nārāyaṇabalividhyoḥ nārāyaṇabalividhīnām
Locativenārāyaṇabalividhau nārāyaṇabalividhyoḥ nārāyaṇabalividhiṣu

Compound nārāyaṇabalividhi -

Adverb -nārāyaṇabalividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria