Declension table of ?nārāyaṇabaliprayoga

Deva

MasculineSingularDualPlural
Nominativenārāyaṇabaliprayogaḥ nārāyaṇabaliprayogau nārāyaṇabaliprayogāḥ
Vocativenārāyaṇabaliprayoga nārāyaṇabaliprayogau nārāyaṇabaliprayogāḥ
Accusativenārāyaṇabaliprayogam nārāyaṇabaliprayogau nārāyaṇabaliprayogān
Instrumentalnārāyaṇabaliprayogeṇa nārāyaṇabaliprayogābhyām nārāyaṇabaliprayogaiḥ nārāyaṇabaliprayogebhiḥ
Dativenārāyaṇabaliprayogāya nārāyaṇabaliprayogābhyām nārāyaṇabaliprayogebhyaḥ
Ablativenārāyaṇabaliprayogāt nārāyaṇabaliprayogābhyām nārāyaṇabaliprayogebhyaḥ
Genitivenārāyaṇabaliprayogasya nārāyaṇabaliprayogayoḥ nārāyaṇabaliprayogāṇām
Locativenārāyaṇabaliprayoge nārāyaṇabaliprayogayoḥ nārāyaṇabaliprayogeṣu

Compound nārāyaṇabaliprayoga -

Adverb -nārāyaṇabaliprayogam -nārāyaṇabaliprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria