Declension table of ?nārāyaṇabali

Deva

MasculineSingularDualPlural
Nominativenārāyaṇabaliḥ nārāyaṇabalī nārāyaṇabalayaḥ
Vocativenārāyaṇabale nārāyaṇabalī nārāyaṇabalayaḥ
Accusativenārāyaṇabalim nārāyaṇabalī nārāyaṇabalīn
Instrumentalnārāyaṇabalinā nārāyaṇabalibhyām nārāyaṇabalibhiḥ
Dativenārāyaṇabalaye nārāyaṇabalibhyām nārāyaṇabalibhyaḥ
Ablativenārāyaṇabaleḥ nārāyaṇabalibhyām nārāyaṇabalibhyaḥ
Genitivenārāyaṇabaleḥ nārāyaṇabalyoḥ nārāyaṇabalīnām
Locativenārāyaṇabalau nārāyaṇabalyoḥ nārāyaṇabaliṣu

Compound nārāyaṇabali -

Adverb -nārāyaṇabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria