Declension table of ?nārāyaṇātharvaṇaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativenārāyaṇātharvaṇaśīrṣopaniṣat nārāyaṇātharvaṇaśīrṣopaniṣadau nārāyaṇātharvaṇaśīrṣopaniṣadaḥ
Vocativenārāyaṇātharvaṇaśīrṣopaniṣat nārāyaṇātharvaṇaśīrṣopaniṣadau nārāyaṇātharvaṇaśīrṣopaniṣadaḥ
Accusativenārāyaṇātharvaṇaśīrṣopaniṣadam nārāyaṇātharvaṇaśīrṣopaniṣadau nārāyaṇātharvaṇaśīrṣopaniṣadaḥ
Instrumentalnārāyaṇātharvaṇaśīrṣopaniṣadā nārāyaṇātharvaṇaśīrṣopaniṣadbhyām nārāyaṇātharvaṇaśīrṣopaniṣadbhiḥ
Dativenārāyaṇātharvaṇaśīrṣopaniṣade nārāyaṇātharvaṇaśīrṣopaniṣadbhyām nārāyaṇātharvaṇaśīrṣopaniṣadbhyaḥ
Ablativenārāyaṇātharvaṇaśīrṣopaniṣadaḥ nārāyaṇātharvaṇaśīrṣopaniṣadbhyām nārāyaṇātharvaṇaśīrṣopaniṣadbhyaḥ
Genitivenārāyaṇātharvaṇaśīrṣopaniṣadaḥ nārāyaṇātharvaṇaśīrṣopaniṣadoḥ nārāyaṇātharvaṇaśīrṣopaniṣadām
Locativenārāyaṇātharvaṇaśīrṣopaniṣadi nārāyaṇātharvaṇaśīrṣopaniṣadoḥ nārāyaṇātharvaṇaśīrṣopaniṣatsu

Compound nārāyaṇātharvaṇaśīrṣopaniṣat -

Adverb -nārāyaṇātharvaṇaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria