Declension table of nārāyaṇa

Deva

NeuterSingularDualPlural
Nominativenārāyaṇam nārāyaṇe nārāyaṇāni
Vocativenārāyaṇa nārāyaṇe nārāyaṇāni
Accusativenārāyaṇam nārāyaṇe nārāyaṇāni
Instrumentalnārāyaṇena nārāyaṇābhyām nārāyaṇaiḥ
Dativenārāyaṇāya nārāyaṇābhyām nārāyaṇebhyaḥ
Ablativenārāyaṇāt nārāyaṇābhyām nārāyaṇebhyaḥ
Genitivenārāyaṇasya nārāyaṇayoḥ nārāyaṇānām
Locativenārāyaṇe nārāyaṇayoḥ nārāyaṇeṣu

Compound nārāyaṇa -

Adverb -nārāyaṇam -nārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria