Declension table of ?nārācaghṛta

Deva

MasculineSingularDualPlural
Nominativenārācaghṛtaḥ nārācaghṛtau nārācaghṛtāḥ
Vocativenārācaghṛta nārācaghṛtau nārācaghṛtāḥ
Accusativenārācaghṛtam nārācaghṛtau nārācaghṛtān
Instrumentalnārācaghṛtena nārācaghṛtābhyām nārācaghṛtaiḥ nārācaghṛtebhiḥ
Dativenārācaghṛtāya nārācaghṛtābhyām nārācaghṛtebhyaḥ
Ablativenārācaghṛtāt nārācaghṛtābhyām nārācaghṛtebhyaḥ
Genitivenārācaghṛtasya nārācaghṛtayoḥ nārācaghṛtānām
Locativenārācaghṛte nārācaghṛtayoḥ nārācaghṛteṣu

Compound nārācaghṛta -

Adverb -nārācaghṛtam -nārācaghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria