Declension table of ?nārācacūrṇa

Deva

NeuterSingularDualPlural
Nominativenārācacūrṇam nārācacūrṇe nārācacūrṇāni
Vocativenārācacūrṇa nārācacūrṇe nārācacūrṇāni
Accusativenārācacūrṇam nārācacūrṇe nārācacūrṇāni
Instrumentalnārācacūrṇena nārācacūrṇābhyām nārācacūrṇaiḥ
Dativenārācacūrṇāya nārācacūrṇābhyām nārācacūrṇebhyaḥ
Ablativenārācacūrṇāt nārācacūrṇābhyām nārācacūrṇebhyaḥ
Genitivenārācacūrṇasya nārācacūrṇayoḥ nārācacūrṇānām
Locativenārācacūrṇe nārācacūrṇayoḥ nārācacūrṇeṣu

Compound nārācacūrṇa -

Adverb -nārācacūrṇam -nārācacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria