Declension table of ?nāpitavāstuka

Deva

MasculineSingularDualPlural
Nominativenāpitavāstukaḥ nāpitavāstukau nāpitavāstukāḥ
Vocativenāpitavāstuka nāpitavāstukau nāpitavāstukāḥ
Accusativenāpitavāstukam nāpitavāstukau nāpitavāstukān
Instrumentalnāpitavāstukena nāpitavāstukābhyām nāpitavāstukaiḥ nāpitavāstukebhiḥ
Dativenāpitavāstukāya nāpitavāstukābhyām nāpitavāstukebhyaḥ
Ablativenāpitavāstukāt nāpitavāstukābhyām nāpitavāstukebhyaḥ
Genitivenāpitavāstukasya nāpitavāstukayoḥ nāpitavāstukānām
Locativenāpitavāstuke nāpitavāstukayoḥ nāpitavāstukeṣu

Compound nāpitavāstuka -

Adverb -nāpitavāstukam -nāpitavāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria