Declension table of ?nāntarīyakatva

Deva

NeuterSingularDualPlural
Nominativenāntarīyakatvam nāntarīyakatve nāntarīyakatvāni
Vocativenāntarīyakatva nāntarīyakatve nāntarīyakatvāni
Accusativenāntarīyakatvam nāntarīyakatve nāntarīyakatvāni
Instrumentalnāntarīyakatvena nāntarīyakatvābhyām nāntarīyakatvaiḥ
Dativenāntarīyakatvāya nāntarīyakatvābhyām nāntarīyakatvebhyaḥ
Ablativenāntarīyakatvāt nāntarīyakatvābhyām nāntarīyakatvebhyaḥ
Genitivenāntarīyakatvasya nāntarīyakatvayoḥ nāntarīyakatvānām
Locativenāntarīyakatve nāntarīyakatvayoḥ nāntarīyakatveṣu

Compound nāntarīyakatva -

Adverb -nāntarīyakatvam -nāntarīyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria