Declension table of ?nāntarīyaka

Deva

NeuterSingularDualPlural
Nominativenāntarīyakam nāntarīyake nāntarīyakāṇi
Vocativenāntarīyaka nāntarīyake nāntarīyakāṇi
Accusativenāntarīyakam nāntarīyake nāntarīyakāṇi
Instrumentalnāntarīyakeṇa nāntarīyakābhyām nāntarīyakaiḥ
Dativenāntarīyakāya nāntarīyakābhyām nāntarīyakebhyaḥ
Ablativenāntarīyakāt nāntarīyakābhyām nāntarīyakebhyaḥ
Genitivenāntarīyakasya nāntarīyakayoḥ nāntarīyakāṇām
Locativenāntarīyake nāntarīyakayoḥ nāntarīyakeṣu

Compound nāntarīyaka -

Adverb -nāntarīyakam -nāntarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria