Declension table of ?nāndīśrāddha

Deva

NeuterSingularDualPlural
Nominativenāndīśrāddham nāndīśrāddhe nāndīśrāddhāni
Vocativenāndīśrāddha nāndīśrāddhe nāndīśrāddhāni
Accusativenāndīśrāddham nāndīśrāddhe nāndīśrāddhāni
Instrumentalnāndīśrāddhena nāndīśrāddhābhyām nāndīśrāddhaiḥ
Dativenāndīśrāddhāya nāndīśrāddhābhyām nāndīśrāddhebhyaḥ
Ablativenāndīśrāddhāt nāndīśrāddhābhyām nāndīśrāddhebhyaḥ
Genitivenāndīśrāddhasya nāndīśrāddhayoḥ nāndīśrāddhānām
Locativenāndīśrāddhe nāndīśrāddhayoḥ nāndīśrāddheṣu

Compound nāndīśrāddha -

Adverb -nāndīśrāddham -nāndīśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria