Declension table of ?nāndīviśāla

Deva

MasculineSingularDualPlural
Nominativenāndīviśālaḥ nāndīviśālau nāndīviśālāḥ
Vocativenāndīviśāla nāndīviśālau nāndīviśālāḥ
Accusativenāndīviśālam nāndīviśālau nāndīviśālān
Instrumentalnāndīviśālena nāndīviśālābhyām nāndīviśālaiḥ nāndīviśālebhiḥ
Dativenāndīviśālāya nāndīviśālābhyām nāndīviśālebhyaḥ
Ablativenāndīviśālāt nāndīviśālābhyām nāndīviśālebhyaḥ
Genitivenāndīviśālasya nāndīviśālayoḥ nāndīviśālānām
Locativenāndīviśāle nāndīviśālayoḥ nāndīviśāleṣu

Compound nāndīviśāla -

Adverb -nāndīviśālam -nāndīviśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria