Declension table of ?nāndīpura

Deva

NeuterSingularDualPlural
Nominativenāndīpuram nāndīpure nāndīpurāṇi
Vocativenāndīpura nāndīpure nāndīpurāṇi
Accusativenāndīpuram nāndīpure nāndīpurāṇi
Instrumentalnāndīpureṇa nāndīpurābhyām nāndīpuraiḥ
Dativenāndīpurāya nāndīpurābhyām nāndīpurebhyaḥ
Ablativenāndīpurāt nāndīpurābhyām nāndīpurebhyaḥ
Genitivenāndīpurasya nāndīpurayoḥ nāndīpurāṇām
Locativenāndīpure nāndīpurayoḥ nāndīpureṣu

Compound nāndīpura -

Adverb -nāndīpuram -nāndīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria