Declension table of ?nāndīmukhī

Deva

FeminineSingularDualPlural
Nominativenāndīmukhī nāndīmukhyau nāndīmukhyaḥ
Vocativenāndīmukhi nāndīmukhyau nāndīmukhyaḥ
Accusativenāndīmukhīm nāndīmukhyau nāndīmukhīḥ
Instrumentalnāndīmukhyā nāndīmukhībhyām nāndīmukhībhiḥ
Dativenāndīmukhyai nāndīmukhībhyām nāndīmukhībhyaḥ
Ablativenāndīmukhyāḥ nāndīmukhībhyām nāndīmukhībhyaḥ
Genitivenāndīmukhyāḥ nāndīmukhyoḥ nāndīmukhīnām
Locativenāndīmukhyām nāndīmukhyoḥ nāndīmukhīṣu

Compound nāndīmukhi - nāndīmukhī -

Adverb -nāndīmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria