Declension table of nāndīmukha

Deva

NeuterSingularDualPlural
Nominativenāndīmukham nāndīmukhe nāndīmukhāni
Vocativenāndīmukha nāndīmukhe nāndīmukhāni
Accusativenāndīmukham nāndīmukhe nāndīmukhāni
Instrumentalnāndīmukhena nāndīmukhābhyām nāndīmukhaiḥ
Dativenāndīmukhāya nāndīmukhābhyām nāndīmukhebhyaḥ
Ablativenāndīmukhāt nāndīmukhābhyām nāndīmukhebhyaḥ
Genitivenāndīmukhasya nāndīmukhayoḥ nāndīmukhānām
Locativenāndīmukhe nāndīmukhayoḥ nāndīmukheṣu

Compound nāndīmukha -

Adverb -nāndīmukham -nāndīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria