Declension table of ?nāndīkara

Deva

MasculineSingularDualPlural
Nominativenāndīkaraḥ nāndīkarau nāndīkarāḥ
Vocativenāndīkara nāndīkarau nāndīkarāḥ
Accusativenāndīkaram nāndīkarau nāndīkarān
Instrumentalnāndīkareṇa nāndīkarābhyām nāndīkaraiḥ nāndīkarebhiḥ
Dativenāndīkarāya nāndīkarābhyām nāndīkarebhyaḥ
Ablativenāndīkarāt nāndīkarābhyām nāndīkarebhyaḥ
Genitivenāndīkarasya nāndīkarayoḥ nāndīkarāṇām
Locativenāndīkare nāndīkarayoḥ nāndīkareṣu

Compound nāndīkara -

Adverb -nāndīkaram -nāndīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria