Declension table of ?nāndībhājana

Deva

NeuterSingularDualPlural
Nominativenāndībhājanam nāndībhājane nāndībhājanāni
Vocativenāndībhājana nāndībhājane nāndībhājanāni
Accusativenāndībhājanam nāndībhājane nāndībhājanāni
Instrumentalnāndībhājanena nāndībhājanābhyām nāndībhājanaiḥ
Dativenāndībhājanāya nāndībhājanābhyām nāndībhājanebhyaḥ
Ablativenāndībhājanāt nāndībhājanābhyām nāndībhājanebhyaḥ
Genitivenāndībhājanasya nāndībhājanayoḥ nāndībhājanānām
Locativenāndībhājane nāndībhājanayoḥ nāndībhājaneṣu

Compound nāndībhājana -

Adverb -nāndībhājanam -nāndībhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria