Declension table of ?nāndana

Deva

NeuterSingularDualPlural
Nominativenāndanam nāndane nāndanāni
Vocativenāndana nāndane nāndanāni
Accusativenāndanam nāndane nāndanāni
Instrumentalnāndanena nāndanābhyām nāndanaiḥ
Dativenāndanāya nāndanābhyām nāndanebhyaḥ
Ablativenāndanāt nāndanābhyām nāndanebhyaḥ
Genitivenāndanasya nāndanayoḥ nāndanānām
Locativenāndane nāndanayoḥ nāndaneṣu

Compound nāndana -

Adverb -nāndanam -nāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria