Declension table of ?nānda

Deva

NeuterSingularDualPlural
Nominativenāndam nānde nāndāni
Vocativenānda nānde nāndāni
Accusativenāndam nānde nāndāni
Instrumentalnāndena nāndābhyām nāndaiḥ
Dativenāndāya nāndābhyām nāndebhyaḥ
Ablativenāndāt nāndābhyām nāndebhyaḥ
Genitivenāndasya nāndayoḥ nāndānām
Locativenānde nāndayoḥ nāndeṣu

Compound nānda -

Adverb -nāndam -nāndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria