Declension table of ?nānda

Deva

MasculineSingularDualPlural
Nominativenāndaḥ nāndau nāndāḥ
Vocativenānda nāndau nāndāḥ
Accusativenāndam nāndau nāndān
Instrumentalnāndena nāndābhyām nāndaiḥ nāndebhiḥ
Dativenāndāya nāndābhyām nāndebhyaḥ
Ablativenāndāt nāndābhyām nāndebhyaḥ
Genitivenāndasya nāndayoḥ nāndānām
Locativenānde nāndayoḥ nāndeṣu

Compound nānda -

Adverb -nāndam -nāndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria