Declension table of ?nānauṣadhavidhi

Deva

MasculineSingularDualPlural
Nominativenānauṣadhavidhiḥ nānauṣadhavidhī nānauṣadhavidhayaḥ
Vocativenānauṣadhavidhe nānauṣadhavidhī nānauṣadhavidhayaḥ
Accusativenānauṣadhavidhim nānauṣadhavidhī nānauṣadhavidhīn
Instrumentalnānauṣadhavidhinā nānauṣadhavidhibhyām nānauṣadhavidhibhiḥ
Dativenānauṣadhavidhaye nānauṣadhavidhibhyām nānauṣadhavidhibhyaḥ
Ablativenānauṣadhavidheḥ nānauṣadhavidhibhyām nānauṣadhavidhibhyaḥ
Genitivenānauṣadhavidheḥ nānauṣadhavidhyoḥ nānauṣadhavidhīnām
Locativenānauṣadhavidhau nānauṣadhavidhyoḥ nānauṣadhavidhiṣu

Compound nānauṣadhavidhi -

Adverb -nānauṣadhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria