Declension table of ?nānauṣadha

Deva

NeuterSingularDualPlural
Nominativenānauṣadham nānauṣadhe nānauṣadhāni
Vocativenānauṣadha nānauṣadhe nānauṣadhāni
Accusativenānauṣadham nānauṣadhe nānauṣadhāni
Instrumentalnānauṣadhena nānauṣadhābhyām nānauṣadhaiḥ
Dativenānauṣadhāya nānauṣadhābhyām nānauṣadhebhyaḥ
Ablativenānauṣadhāt nānauṣadhābhyām nānauṣadhebhyaḥ
Genitivenānauṣadhasya nānauṣadhayoḥ nānauṣadhānām
Locativenānauṣadhe nānauṣadhayoḥ nānauṣadheṣu

Compound nānauṣadha -

Adverb -nānauṣadham -nānauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria