Declension table of ?nānauṣadha

Deva

MasculineSingularDualPlural
Nominativenānauṣadhaḥ nānauṣadhau nānauṣadhāḥ
Vocativenānauṣadha nānauṣadhau nānauṣadhāḥ
Accusativenānauṣadham nānauṣadhau nānauṣadhān
Instrumentalnānauṣadhena nānauṣadhābhyām nānauṣadhaiḥ nānauṣadhebhiḥ
Dativenānauṣadhāya nānauṣadhābhyām nānauṣadhebhyaḥ
Ablativenānauṣadhāt nānauṣadhābhyām nānauṣadhebhyaḥ
Genitivenānauṣadhasya nānauṣadhayoḥ nānauṣadhānām
Locativenānauṣadhe nānauṣadhayoḥ nānauṣadheṣu

Compound nānauṣadha -

Adverb -nānauṣadham -nānauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria