Declension table of ?nānardamāna

Deva

MasculineSingularDualPlural
Nominativenānardamānaḥ nānardamānau nānardamānāḥ
Vocativenānardamāna nānardamānau nānardamānāḥ
Accusativenānardamānam nānardamānau nānardamānān
Instrumentalnānardamānena nānardamānābhyām nānardamānaiḥ nānardamānebhiḥ
Dativenānardamānāya nānardamānābhyām nānardamānebhyaḥ
Ablativenānardamānāt nānardamānābhyām nānardamānebhyaḥ
Genitivenānardamānasya nānardamānayoḥ nānardamānānām
Locativenānardamāne nānardamānayoḥ nānardamāneṣu

Compound nānardamāna -

Adverb -nānardamānam -nānardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria