Declension table of ?nānada

Deva

NeuterSingularDualPlural
Nominativenānadam nānade nānadāni
Vocativenānada nānade nānadāni
Accusativenānadam nānade nānadāni
Instrumentalnānadena nānadābhyām nānadaiḥ
Dativenānadāya nānadābhyām nānadebhyaḥ
Ablativenānadāt nānadābhyām nānadebhyaḥ
Genitivenānadasya nānadayoḥ nānadānām
Locativenānade nānadayoḥ nānadeṣu

Compound nānada -

Adverb -nānadam -nānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria