Declension table of ?nānāvidhaśānti

Deva

FeminineSingularDualPlural
Nominativenānāvidhaśāntiḥ nānāvidhaśāntī nānāvidhaśāntayaḥ
Vocativenānāvidhaśānte nānāvidhaśāntī nānāvidhaśāntayaḥ
Accusativenānāvidhaśāntim nānāvidhaśāntī nānāvidhaśāntīḥ
Instrumentalnānāvidhaśāntyā nānāvidhaśāntibhyām nānāvidhaśāntibhiḥ
Dativenānāvidhaśāntyai nānāvidhaśāntaye nānāvidhaśāntibhyām nānāvidhaśāntibhyaḥ
Ablativenānāvidhaśāntyāḥ nānāvidhaśānteḥ nānāvidhaśāntibhyām nānāvidhaśāntibhyaḥ
Genitivenānāvidhaśāntyāḥ nānāvidhaśānteḥ nānāvidhaśāntyoḥ nānāvidhaśāntīnām
Locativenānāvidhaśāntyām nānāvidhaśāntau nānāvidhaśāntyoḥ nānāvidhaśāntiṣu

Compound nānāvidhaśānti -

Adverb -nānāvidhaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria