Declension table of nānāvidha

Deva

NeuterSingularDualPlural
Nominativenānāvidham nānāvidhe nānāvidhāni
Vocativenānāvidha nānāvidhe nānāvidhāni
Accusativenānāvidham nānāvidhe nānāvidhāni
Instrumentalnānāvidhena nānāvidhābhyām nānāvidhaiḥ
Dativenānāvidhāya nānāvidhābhyām nānāvidhebhyaḥ
Ablativenānāvidhāt nānāvidhābhyām nānāvidhebhyaḥ
Genitivenānāvidhasya nānāvidhayoḥ nānāvidhānām
Locativenānāvidhe nānāvidhayoḥ nānāvidheṣu

Compound nānāvidha -

Adverb -nānāvidham -nānāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria