Declension table of ?nānāveṣākṛtimatā

Deva

FeminineSingularDualPlural
Nominativenānāveṣākṛtimatā nānāveṣākṛtimate nānāveṣākṛtimatāḥ
Vocativenānāveṣākṛtimate nānāveṣākṛtimate nānāveṣākṛtimatāḥ
Accusativenānāveṣākṛtimatām nānāveṣākṛtimate nānāveṣākṛtimatāḥ
Instrumentalnānāveṣākṛtimatayā nānāveṣākṛtimatābhyām nānāveṣākṛtimatābhiḥ
Dativenānāveṣākṛtimatāyai nānāveṣākṛtimatābhyām nānāveṣākṛtimatābhyaḥ
Ablativenānāveṣākṛtimatāyāḥ nānāveṣākṛtimatābhyām nānāveṣākṛtimatābhyaḥ
Genitivenānāveṣākṛtimatāyāḥ nānāveṣākṛtimatayoḥ nānāveṣākṛtimatānām
Locativenānāveṣākṛtimatāyām nānāveṣākṛtimatayoḥ nānāveṣākṛtimatāsu

Adverb -nānāveṣākṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria